"संस्कृत भाषायां व्याकरणस्य नवीनतम प्रस्तुतयः एकः अध्ययनः"

Authors

  • डॉ. राजनी शर्मा Author

Abstract

"संस्कृतभाषायां व्याकरणस्य नवीनतमाः विकासाः : एकः अध्ययनः" इति अध्ययनं संस्कृतभाषायां व्याकरणस्य नवीनतमविकासानां अवलोकनं कृत्वा व्यापकं सारणीपरिचयं प्रस्तुतं करोति। अस्मिन् अध्ययने विविधसंस्कृतग्रन्थानां, विद्वांसः, शोधकर्तृणां हाले कृतानां योगदानानां सारांशविश्लेषणं प्रस्तुतं भवति। अस्मिन् अध्ययने व्याकरणस्य विविधाः पक्षाः प्रकाशिताः सन्ति, यथा व्याकरणस्य अवगमनं, विशेषणम्, प्रकरणम्, वाक्यविन्यासः, मेटोनिमी, संधिः, अन्ये सम्बद्धाः विषयाः अस्मिन् अध्ययने संस्कृतभाषायां व्याकरणक्षेत्रे नवीनतमं प्रत्ययनं, सूक्ष्मविश्लेषणं, आधुनिकपद्धतिं प्रस्तुतं कुर्वन्तः विविधानां आधुनिकसंस्कृतविद्वानानां विचाराणां समीक्षात्मकविश्लेषणं कृतम् अस्ति। अस्य अध्ययनस्य उद्देश्यं संस्कृतव्याकरणस्य विकासे नवीनतमं योगदानं प्रस्तुतं करणं, तत्सम्बद्धविषयेषु अग्रणीनां व्यक्तिनां प्रस्तुतीकरणं अस्ति

Downloads

Published

2023-11-30

How to Cite

"संस्कृत भाषायां व्याकरणस्य नवीनतम प्रस्तुतयः एकः अध्ययनः". (2023). अमृत काल (Amrit Kaal), ISSN: 3048-5118, 1(2), 22-27. https://languagejournals.com/index.php/amritkaal_Journal/article/view/25