"वैदिक साहित्ये देवानां चित्रणम्: विश्लेषणम्"

Authors

  • डॉ. सागरिका सिंह Author

Abstract

भारतीयसंस्कृतेः मौलिकधारायां वैदिकसाहित्यस्य गहनः प्रभावः अस्ति तथा तस्य देवचित्रणं प्रमुखः भागः अस्ति विभिन्नेषु वैदिकप्रतिमालेखेषु, मन्त्रेषु, उपनिषदेषु, ब्राह्मणेषु, संहितासु देवानां चित्रणं दृश्यते एतत् चित्रणं केवलं धार्मिकं सांस्कृतिकं पक्षं प्रकाशयति, अपितु वैदिककालस्य मानवजीवनं प्रति सामाजिकं, पारम्परिकं विचारधारा, अवधारणां प्रकाशयति अस्मिन् विश्लेषणे वैदिकसाहित्ये देवताचित्रणस्य पारम्परिकसांस्कृतिकमूल्यानां परीक्षणं कृतम् अस्ति अस्मिन् छद्म-छद्मगणितस्य, धार्मिकसंस्कारस्य, सामाजिकसंरचनायाः, मानवसम्बन्धस्य सन्दर्भे देवचित्रणस्य महत्त्वपूर्णाः पक्षाः प्रकाशिताः सन्ति तदतिरिक्तं वैदिकसाहित्ये चित्रणानां स्थानिक-काल-वैविध्यस्य अपि अध्ययनं करोति, तस्य साहित्यिक-धार्मिक-निमित्तं अवगन्तुं प्रयतते ।अस्य अध्ययनस्य माध्यमेन वयं वैदिकसाहित्ये देवानां चित्रणस्य गभीरताम्, विविधपक्षं च अवगन्तुं प्रयत्नशीलाः स्मः, येन भारतीयसंस्कृतेः, धार्मिकतायाः च मौलिकतत्त्वानि अवगन्तुं शक्नुमः।

Downloads

Published

2023-12-01

How to Cite

"वैदिक साहित्ये देवानां चित्रणम्: विश्लेषणम्". (2023). अमृत काल (Amrit Kaal), ISSN: 3048-5118, 1(2), 28-33. https://languagejournals.com/index.php/amritkaal_Journal/article/view/26