"संस्कृत भाषायां धार्मिक ग्रन्थानां सांस्कृतिकं ऐतिहासिकं च तादात्म्यं"

Authors

  • डॉ. मनीष राजपूत Author

Abstract

धार्मिकग्रन्थानां संस्कृतिस्य ऐतिहासिकपरिचयस्य च रोचकं अध्ययनं करोति। अस्मिन् अध्ययने संस्कृतभाषायां लिखितानां धार्मिकग्रन्थानां सांस्कृतिकमहत्त्वस्य, तेषां ऐतिहासिकसङ्गठनस्य च विशेषं महत्त्वम् अस्ति । अस्य अध्ययनस्य माध्यमेन छात्राः व्यावसायिकविद्वांसः च विविधधर्मग्रन्थानां समृद्धविरासतां ज्ञातुं प्रयतन्ते । अस्मिन् अध्ययने संस्कृतभाषायां लिखितानां धार्मिकग्रन्थानां महत्त्वपूर्णाः धार्मिकाः, सांस्कृतिकाः, ऐतिहासिकाः च परिचयाः प्रकाशिताः सन्ति। अस्मिन् हिन्दुधर्मस्य, जैनधर्मस्य, बौद्धधर्मस्य, अन्यधर्मपरम्पराणां च अन्तर्गतं ये ग्रन्थाः

Downloads

Published

2023-12-01

How to Cite

"संस्कृत भाषायां धार्मिक ग्रन्थानां सांस्कृतिकं ऐतिहासिकं च तादात्म्यं". (2023). अमृत काल (Amrit Kaal), ISSN: 3048-5118, 1(2), 34-39. https://languagejournals.com/index.php/amritkaal_Journal/article/view/27